Ai sống một trăm năm, lười nhác không tinh tấn, tốt hơn sống một ngày, tinh tấn tận sức mình.Kinh Pháp cú (Kệ số 112) Ai bác bỏ đời sau, không ác nào không làm.Kinh Pháp cú (Kệ số 176) Như bông hoa tươi đẹp, có sắc lại thêm hương; cũng vậy, lời khéo nói, có làm, có kết quả.Kinh Pháp cú (Kệ số 52) Người cầu đạo ví như kẻ mặc áo bằng cỏ khô, khi lửa đến gần phải lo tránh. Người học đạo thấy sự tham dục phải lo tránh xa.Kinh Bốn mươi hai chương Dầu mưa bằng tiền vàng, Các dục khó thỏa mãn. Dục đắng nhiều ngọt ít, Biết vậy là bậc trí.Kinh Pháp cú (Kệ số 186) Kẻ thù hại kẻ thù, oan gia hại oan gia, không bằng tâm hướng tà, gây ác cho tự thân.Kinh Pháp Cú (Kệ số 42) Tinh cần giữa phóng dật, tỉnh thức giữa quần mê. Người trí như ngựa phi, bỏ sau con ngựa hènKinh Pháp cú (Kệ số 29) Người biết xấu hổ thì mới làm được điều lành. Kẻ không biết xấu hổ chẳng khác chi loài cầm thú.Kinh Lời dạy cuối cùng Rời bỏ uế trược, khéo nghiêm trì giới luật, sống khắc kỷ và chân thật, người như thế mới xứng đáng mặc áo cà-sa.Kinh Pháp cú (Kệ số 10) Hương hoa thơm chỉ bay theo chiều gió, tiếng thơm người hiền lan tỏa khắp nơi nơi.
Kinh Pháp cú (Kệ số 54)
» Tải tất cả bản dịch (file RTF)
» Việt dịch (1) » Hán văn » Phiên âm Hán Việt
» Càn Long (PDF, 0.08 MB) » Vĩnh Lạc (PDF, 0.12 MB)
PRATĪTYASAMUTPĀDĀDIVIBHAṄGANIRDEŚASŪTRAM
Font chữ: + A
+ A
+ A
+ A
Parallel Devanagari Version:
प्रतीत्यसमुत्पादादिविभङ्गनिर्देशसूत्रम्
pratītyasamutpādādivibhaṅganirdeśasūtram |
evaṃ mayā śrutam | ekasmin samaye bhagavān śrāvastyāṃ viharati sma jetavane anāthapiṇḍadasyārāme mahatā bhikṣusaṃghena sārdhamardhatrayodaśabhirbhikṣuśataiḥ | tatra bhagavānāmantrayate sma-pratītyasamutpādasya vo bhikṣavaḥ ādiṃ vo deśayiṣyāmi vibhaṅgaṃ ca | tacchṛṇuta, sādhu ca suṣṭhu ca manasikuruta, bhāṣiṣye-
pratītyasamutpādasya ādiḥ katamaḥ ? yaduta asmin sati idaṃ bhavati, asyotpādādidamutpadyate | yaduta avidyāpratyayāḥ saṃskārāḥ | saṃskārapratyayaṃ vijñānam | vijñānapratyayaṃ nāmarūpam | nāmarūpapratyayaṃ ṣaḍāyatanam | ṣaḍāyatanapratyayaḥ sparśaḥ | sparśapratyayā vedanā | vedanāpratyayā tṛṣṇā | tṛṣṇāpratyayamupādānam | upādānapratyayo bhavaḥ | bhavapratyayā jātiḥ | jātipratyayā jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāḥ saṃbhavanti | evamasya kevalasya mahato duḥkhaskandhasya samudayo bhavati | ayamucyate pratītyasamutpādasyādiḥ ||
vibhaṅgaḥ katamaḥ ? avidyāpratyayāḥ saṃskārāḥ ityavidyā katamā ? yat pūrvānte'jñānam, aparānte'jñānam, pūrvāntāparānte'jñānam, adhyātmajñānam, bahirdhājñānam, adhyātmabahirdhājñānam, karmaṇyajñānam, vipāke'jñānam, karmavipāke'jñānam, buddhe'jñānam, dharme'jñānam, saṃghe'jñānam, duḥkhe'jñānam, samudaye'jñānam, nirodhe'jñānam, mārge'jñānam, hetāvajñānam, hetusamutpanneṣu dharmeṣvajñānam, kuśalākuśaleṣu sāvadyānavadyeṣu sevitavyāsevitavyeṣu hīnapraṇītakṛṣṇaśuklasapratibhāgapratītyasamutpanneṣu dharmeṣvajñānam, ṣaṭsu vā punaḥ sparśāyataneṣu yathābhūta(tā ?) saṃprativedhaḥ iti | yadatra tatra yathābhūtasyājñānam, adarśanam, anabhisamayaḥ, tamaḥ, saṃmohaḥ, avidyāndhakāram, iyamucyate'vidyā ||
avidyāpratyayāḥ saṃskārāḥ katame ? trayaḥ saṃskārāḥ-kāyasaṃskārāḥ vāksaṃskārāḥ manaḥsaṃskārā iti ||
saṃskārapratyayaṃ vijñānamiti vijñānaṃ katamat ? ṣaḍ vijñānakāyāḥ-cakṣurvijñānaṃ śrotraghrāṇajihvākāyamanovijñānam ||
vijñānapratyayaṃ nāmarūpamiti nāma katamat ?catvāra arūpiṇaḥ skandhāḥ | katame catvāraḥ ? vedanāskandhaḥ saṃjñāskandhaḥ saṃskāraskandhaḥ vijñānaskandhaḥ | rūpaṃ katamat? yat kiṃcidrūpam, sarvaṃ tat catvāri mahābhūtāni | catvāri ca mahābhūtānyupādāya itīdaṃ ca nāma, tadaikadhyamabhisaṃkṣipya nāmarūpamityucyate ||
nāmarūpapratyayaṃ ṣaḍāyatanamiti ṣaḍāyatanaṃ katamat ? ṣaḍādhyātmikānyāyatanāni | cakṣurādhyātmikamāyatanaṃ śrotaghrāṇajihvākāyamanaādhyātmikamāyatanam ||
ṣaḍāyatanapratyayaḥ sparśa iti sparśaḥ katamaḥ ? ṣaṭ sparśakāyāḥ | cakṣuḥsaṃsparśaḥ śrotraghrāṇajihvākāyamanaḥsaṃsparśaḥ ||
sparśapratyayā vedaneti vedanā katamā ? tisro vedanāḥ | sukhā duḥkhā aduḥkhāsukhā ca ||
vedanāpratyayā tṛṣṇeti tṛṣṇā katamā ? tisrastṛṣṇāḥ | kāmatṛṣṇā rūpatṛṣṇā arūpyatṛṣṇā ca ||
tṛṣṇāpratyayamupādānamiti upādānaṃ katamat ? catvāryupādānāni | kāmopādānaṃ dṛṣṭyupādānaṃ śīlavratopādānamātmavādopādānam ||
upādānapratyayo bhava iti bhavaḥ katamaḥ ? trayo bhavāḥ | kāmabhavaḥ rūpabhavaḥ arūpyabhavaḥ ||
bhavapratyayā jātiriti jātiḥ katamā ? yā teṣāṃ teṣāṃ sattvānāṃ tasmiṃstasmin sattvanikāye jātiḥ saṃjātiravakrāntirabhirvṛttiḥ prādurbhāvaḥ skandhapratilambho dhātupratilambhaḥ āyatanapratilambhaḥ skandhānāmabhinirvṛttiḥ jīvitendriyasya prādurbhāvaḥ ||
jātipratyayaṃ jarāmaraṇamiti jarā katamā ? yattat khālatyaṃ pālityaṃ valīpracuratā jīrṇatā bhugnatā kubjagopānasīvaṅkatā tilakālakācitagātratā khuḻakhuḻapraśvāsakāyatā purataḥ prāgbhārakāyatā daṇḍaviṣkambhaṇatā dhandhatvaṃ mandatvaḥ hāniḥ parihāṇiḥ indriyāṇāṃ paripākaḥ paribhedaḥ saṃskārāṇāṃ purāṇībhāvaḥ jarjarībhāvaḥ | iyamucyate jarā ||
maraṇaṃ karamat ? yā teṣāṃ teṣāṃ sattvānāṃ tasmāttasmāt sattvanikāyāt cyutiḥ cyavanato bhedaḥ antarahāṇiḥ āyuṣo hāṇiḥ uṣmaṇo hāṇiḥ jīvitendriyasya nirodhaḥ skandhānāṃ nikṣepaḥ maraṇaṃ kālakriyā| idamucyate maraṇamiti | idaṃ ca maraṇa pūrvikā ca jarā, tadubhayamaikadhyamabhisaṃkṣipya jarāmaraṇamityucyate ||
ayamucyate pratītyasamutpādasya vibhaṅgaḥ | pratītyasamutpādasyādiṃ vo deśayiṣyāmi iti vibhaṅgaṃ ca iti vo yaduktam, tadetat pratyuktam ||
idamavocadbhagavān | āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan ||
pratītyasamutpādādivibhaṅganirdeśasūtraṃ samāptam ||
Technical Details
Text Version:
Romanized
Input Personnel:
DSBC Staff
Input Date:
2004
Proof Reader:
Miroj Shakya
Supplier:
Nagarjuna Institute of Exact Methods
Sponsor:
University of the West
« Kinh này có tổng cộng 1 quyển »