Không thể lấy hận thù để diệt trừ thù hận. Kinh Pháp cú

Của cải và sắc dục đến mà người chẳng chịu buông bỏ, cũng tỷ như lưỡi dao có dính chút mật, chẳng đủ thành bữa ăn ngon, trẻ con liếm vào phải chịu cái họa đứt lưỡi.Kinh Bốn mươi hai chương
Ðêm dài cho kẻ thức, đường dài cho kẻ mệt, luân hồi dài, kẻ ngu, không biết chơn diệu pháp.Kinh Pháp cú (Kệ số 60)
Kẻ hung dữ hại người cũng như ngửa mặt lên trời mà phun nước bọt. Nước bọt ấy chẳng lên đến trời, lại rơi xuống chính mình.Kinh Bốn mươi hai chương
Không nên nhìn lỗi người, người làm hay không làm.Nên nhìn tự chính mình, có làm hay không làm.Kinh Pháp cú (Kệ số 50)
Không làm các việc ác, thành tựu các hạnh lành, giữ tâm ý trong sạch, chính lời chư Phật dạy.Kinh Đại Bát Niết-bàn
Giữ tâm thanh tịnh, ý chí vững bền thì có thể hiểu thấu lẽ đạo, như lau chùi tấm gương sạch hết dơ bẩn, tự nhiên được sáng trong.Kinh Bốn mươi hai chương
Ai bác bỏ đời sau, không ác nào không làm.Kinh Pháp cú (Kệ số 176)
Nhà lợp không kín ắt bị mưa dột. Tâm không thường tu tập ắt bị tham dục xâm chiếm.Kinh Pháp cú (Kệ số 13)
Ai dùng các hạnh lành, làm xóa mờ nghiệp ác, chói sáng rực đời này, như trăng thoát mây che.Kinh Pháp cú (Kệ số 173)
Người trí dù khoảnh khắc kề cận bậc hiền minh, cũng hiểu ngay lý pháp, như lưỡi nếm vị canh.Kinh Pháp Cú - Kệ số 65

Trang chủ »» Kinh Bắc truyền »» Bản Việt dịch Phật Thuyết Chuyển Hữu Kinh [佛說轉有經] »»

Kinh điển Bắc truyền »» Bản Việt dịch Phật Thuyết Chuyển Hữu Kinh [佛說轉有經]

» Tải tất cả bản dịch (file RTF) » Việt dịch (1) » Hán văn » Phiên âm Hán Việt » Càn Long (PDF, 0.14 MB) » Vĩnh Lạc (PDF, 0.09 MB)

Chọn dữ liệu để xem đối chiếu song song:

bhavasaṅakrāntisūtram



Đại Tạng Kinh Việt Nam
Font chữ:

bhavasaṅakrāntisūtram
namassarvabuddhabodhisattvebhyaḥ|
1. evaṃ mayā śrutam| ekasmin samaye bhagavān rājagṛhe viharati sma kalantakanivāse veṇuvane mahatā bhikṣusaṅaghena sārdhaṃ dviśatapacāśadbhiḥ bhikṣubhiḥ saṃbahulaiśca bodhisattvamahāsattvaiḥ| atha bhagavānanekaśatasahasraparivāraparivṛtaḥ purato'valokya dharmaṃ deśayati sma| ādau kalyāṇaṃ madhye kalyāṇamavasāne kalyāṇaṃ svarthaṃ suvyajanaṃ kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ prakāśayati sma||
2. tadā magadharājaḥ śreṇyo vimvisāraḥ mahātā rājavibhavena mahatā ca rājabalena rājagṛhānmahānagarānniṣkramya yena veṇuvanaṃ yena ca bhagavān tenopasaṅakramīt| upasaṅakramya bhagavataḥ pādau śirasā abhivandya triḥ pradakṣiṇīkṛtya ekānte atiṣṭhat| ekānte sthitvā magadharājaḥ śreṇyo bimbisāraḥ bhagavantametadavocat| kathaṃ bhagavan kṛtaṃ karma saṃcayaṃ pratirudhya ciraniruddhaṃ maraṇakāla upasthitaṃ manaso'bhimukhībhavati| sūnyeṣu sarvasaṃskāreṣu kathaṃ karmaṇāmavipraṇāśo'sti||
3. evamukte bhagavān magadharājaṃ śreṇyaṃ bimbisārametadavocat| tadyathā mahārāja puruṣaḥ suptaḥ svapne janapadakalyāṇyā striyā sārdhaṃ paricaret| sa śayitavibuddhaḥ janapadakalyāṇīṃ tāṃ striyamanusmaret| tatkiṃ manyase mahārāja svapne sā janapadakalyāṇī strī||
4. āha! nohīdaṃ bhagavan||
5. bhagavānāha! tat kiṃ manyase mahārāja api nu sa puruṣaḥ kiṃ paṇḍitajātīyo bhavet| yaḥ svapne janapadakalyāṇīṃ striyamabhiniviśet||
6. āha! nohīdaṃ bhagavan! tatkasya hetoḥ| atyantatayā tu bhagavan svapne janapadakalyāṇī strī na saṃvidyate| nopalabhyate| kutaḥ punaranayā [sārdhaṃ] paricaraṇā| evaṃ vighātasya klamathasya bhāgī syāt||
7. bhagavānāha! evameva mahārāja balo'śrutavān pṛthagjanaścakṣuṣā rūpāṇi ddaṣṭvā saumanasyasthānīyāni rūpāṇyabhiniviśet| abhiniviṣṭa anurajyate| anuraktaḥ saṃrajyate| saṃrakto rāgajaṃ dveṣajaṃ mohajaṃ karma kāyavāṅmanobhirabhisaṃskaroti| tacca karma abhisaṃskṛtaṃ nirudhyate| niruddhaṃ na pūrvāṃ diśaṃ niśritya tiṣṭhati| na dakṣiṇām| na paścimām| nottarām| nordhvam| nādhaḥ| na vidiśaṃ niśritya tiṣṭhati| tat karma kadācinmaraṇa kālasamaya upasthite tatsabhāgasya karmaṇaḥ kṣayāt caramavijñāne niruddhe manaso'bhimukhībhavati| tadyathāpi nāma suptaśayitavibuddhasya janapadakalyāṇi strī| evam hi mahārāja caramavijñānaṃ nirudhyate| aupapattyaṃśikaṃ prathamavijñānaṃ utpadyate| yadi vā deve| yadi vā mānuṣe| yadi vāsure| yadi vā narakeṣu | yadi vā tiryagyoniṣu| yadi vā preteṣu|
tasya ca mahārāja prathamavijñānasya samanantaraniraddhasya tatsabhāgā cittasaṃtatiḥ pravartate| yatra vipākasya pratisaṃvedanā prajñāyate| tatra mahārāja na kaściddharmaḥ asmāt lokātparalokaṃ saṅkrāmati| cyutyupapattī ca prajñāyete| tatra mahārāja yaścaramavijñānasya nirodhaḥ| sā cyutiriti saṃjñā| yaḥ prathamavijñānasya prādurbhāvaḥ| sopapattiriti| caramavijñānaṃ mahārāja nirodhe'pi na svacidgacchati| aupapattyaṃśikaṃ prathamavijñānamutpāde'pi na kutaścidāgacchati| tat kasya hetoḥ| svabhāvarahitatvāt| tatra mahārāja caramavijñānaṃ caramavijñānena śūnyam| cyutiścayutyā śūnyā| karma karmaṇā śūnyam| prathamavijñānaṃ prathamavijñānena śūnyam| upapattirupapattyā śūnyā| karmaṇāmavipraṇāśaścaprajñāyate| prathamavijñānasya mahārāja aupapattyaṃśikasya samanantaraniruddhasya nirantarā cittasantatiḥ pravartate| yatra vipākasya pratisaṃvedanī prajñāyate| evaṃ bhagavānāha| sugata evamuktvā anyadevamavocat śāstā||
8. sarvametannāmamātraṃ saṃjñāmātre pratiṣṭhitam|
abhidhānātpṛthakbhūtamabhidheyaṃ na vidyate||
9.yena yena hi nāmnā vai yo yo dharmo'bhilapyate|
nāsau saṃvidyate tatra dharmāṇāṃ sā hi dharmatā||
10. nāmnā hi nāmatā śūnyā nāmnā nāma na vidyate|
anāmakāḥ sarvadharmā nāmna tu paridīpitāḥ||
11. ime dharmā asantaśca kalpanāyāḥ samuddhitāḥ|
sāpyatra kalpanā śūnyā yayā śūnyā vikalpitāḥ||
12. cakṣūrūpaṃ paśyatīti samyagdraṣṭrā yaducyate|
mithyāśraddhastha lokasya tatsatyaṃ saṃvṛtīritam||
13. sāmagrayā darśanaṃ yatra prakāśayati nāyakaḥ|
prāhopacārabhūmiṃ tāṃ paramārthasya buddhimān||
14. na cakṣūḥ prekṣate rūpaṃ mano dharmānna vetti ca|
etattu paramaṃ satyaṃ yatra loko na gāhate||
15. evamavocadbhagavān| magadhadeśarājaḥ śreṇyaḥ bimbisāraḥ te bodhisattvāste ca bhikṣavaḥ sadevamānuṣāsuragandharvaśca loko muditvā bhagavato bhāṣitamabhyanandan||
āryabhavasaṅkrāntirnāma mahāyānasūtraṃ saṃpūrṇam|

« Kinh này có tổng cộng 1 quyển »

Tải về dạng file RTF

Tiếp tục nghe? 🎧

Bạn có muốn nghe tiếp từ phân đoạn đã dừng không?

_______________

MUA THỈNH KINH SÁCH PHẬT HỌC

DO NXB LIÊN PHẬT HỘI PHÁT HÀNH




Sống đẹp giữa dòng đời


Báo đáp công ơn cha mẹ


Các bài tiểu luận về Phật giáo của Trần Trọng Kim


Giai nhân và Hòa thượng

Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.

XEM TRANG GIỚI THIỆU.



Quý vị đang truy cập từ IP 216.73.216.124 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.

Ghi danh hoặc đăng nhập